गोरक्षनाथ-राजकीय-संस्कृत-महाविद्यालयः नाहनम्

GORAKSHNATH GOVT. SANSKRIT COLLEGE NAHAN

(Affiliated to Himachal Pradesh University Shimla)
Under Education Dept. of HP Govt.

Azadi ka Amrit Mahotsav
G20
Swachh Bharat Abhiyan
sanskrit saptah
sanskrit week
NCC
annual function 2024
प्रतियोगिता
गीता जयन्ती
NCC
CSCA
NSS Diwali Event
 diwali 2023

LATEST NEWS  

समय-सारणी सत्रम्- 2024-25 छात्रावास प्रवेशार्थ सूचना 2024-25 शैक्षणिकसत्र 2024-25 के लिए प्रवेश की पुनः अग्रसारित तिथि

News Events View All  

सत्रारम्भ यज्ञ महोत्सव सत्रारम्भ यज्ञ महोत्सव
Download File    Sep 10   2024

राष्ट्रीय सेवा योजना  इकाई द्वारा एक दिवसीय परिसरसौन्दर्यीकरण कार्यक्रमराष्ट्रीय सेवा योजना इकाई द्वारा एक दिवसीय परिसरसौन्दर्यीकरण कार्यक्रम
Download File    Jul 26   2024

दश-दिवसीय-संस्कृत-सम्भाषण-अभ्यास-कार्यक्रमःदश-दिवसीय-संस्कृत-सम्भाषण-अभ्यास-कार्यक्रमः
Download File    Jul 26   2024

About
College

गोरक्षनाथ- राजकीय-संस्कृत-महाविद्यालय-नाहनं संस्कृताध्ययनदृष्ट्या हिमाचलप्रदेशस्य प्रतिष्ठितेषु शैक्षणिक-संस्थानेष्वन्यतमः महाविद्यालयः वर्त्तते। अस्य महाविद्यालयस्य प्रारम्भः हिमाचलप्रदेशस्य सिरमौरजनपदस्य नाहनस्थे सुप्रसिद्धे कालिस्थान-मन्दिरे महन्त-श्रीमौक्तिकनाथ-राजगुरुणा वेदशास्त्राणाम् अध्ययननिमित्तं कृतः। अस्य महाविद्यालयस्य स्थापना 1996 तमे विक्रमाब्दे (1940 ख्रिष्टाब्दे) अभवत्। 2022 विक्रमाब्दे (1965 तमे ख्रिष्टाब्दे) हिमाचलप्रदेश-सर्वकारेण संस्कृतस्य प्रचार-प्रसाराय राजकीय-संस्कृत-महाविद्यालय नाम्ना अस्य अधिग्रहणं कृतम्। हिमाचलप्रदेश-विश्वविद्यालय- सम्बद्धः अयं महाविद्यालयः, विश्वविद्यालय- अनुदान-आयोग-दिल्लीतः मान्यतां प्राप्य संस्कृतस्य क्षेत्रे महत्त्वपूर्णं दायित्वं निर्वहति। अस्मिन्महाविद्यालये शास्त्रि-विशिष्टशास्त्री इत्यनयोः उपाध्योः कृते अध्यापनं कार्यते। महाविद्यालये अस्मिन् बालकबालिकानां कृते पृथक्-पृथक् छात्रावास-द्वयं वर्त्तते। प्रतिवर्षं छात्राणां वर्धमानायाः संख्यायाः कारणेन बालिकानां कृते निर्मितस्य छात्रावास-भवनस्य प्रयोगः अस्थायिरूपेण अध्यापनार्थं प्रचलति। एतदतिरिक्तम् अस्य भवनं, सविशालसभागारं, छात्राणां व्यक्तित्वविकास-गतिविधीनां कृते पर्याप्तस्थानयुक्तं वर्त्तते।

लब्धप्रतिष्ठोऽयं महाविद्यालयः भारतस्य उत्तरे भागे विद्यमानासु संस्कृतसंस्थासु अन्यतमः अग्रगण्यश्च अस्ति। सुसमृद्धः पुस्तकालयः सुयोग्याः शिक्षकाः अनुशासितं शैक्षणिकं वातावरणं च अस्य महाविद्यालयस्य वैशिष्ट्यानि।

Gorakshnath: Nahan State Sanskrit College is one of the most prestigious educational institutions in Himachal Pradesh in terms of Sanskrit studies. This college was started by Mahant Shri Mauktikanath Rajaguru at the well-known Kalisthan temple at Nahan in Sirmaur district of Himachal Pradesh for the study of Vedic scriptures. The college was established in 1996 (1940 AD). In 2022 Vikram Abd (1965 AD) the Government of Himachal Pradesh acquired it as the State Sanskrit College for the promotion of Sanskrit. This college, affiliated to the University of Himachal Pradesh, is accredited by the University Grants Commission, Delhi and plays an important role in the field of Sanskrit. The college offers teaching for both the degrees of Shastri and Prak Shastri. The college has two separate dormitories for boys and girls. Due to the increasing number of students every year, the hostel-building for girls is being used for teaching on a temporary basis. In addition, its building, with its spacious auditorium, has ample space for students' personality development activities.

This prestigious college is one of the leading Sanskrit institutions in the northern part of India. A well-endowed library, well-qualified teachers and a disciplined academic environment are the hallmarks of this college.


Read More  
Principal

Dr. SANDEEP SHARMA

Principal and Assistant Professor (Darshan)

Principal's
MESSAGE

शिक्षाक्षेत्रे लब्धप्रतिष्ठोऽयं गोरक्षनाथ-राजकीय-संस्कृतमहाविद्यालयः चत्वारिंशदुत्तरनवदशशतात् ख्रिष्टाब्दाद् (1940) आरभ्य स्वकीयं महनीयं स्थानम् आदधाति। महन्तश्रीमौक्तिकनाथराजगुरुणा सिरमौरजनपदस्य नाहनस्थे सुप्रसिद्धे कालिस्थान-मन्दिर-परिसरे गोरक्षनाथ-संस्कृतमहाविद्यालयस्य स्थापना कृता। मानवजीवनोत्कर्षकाणां शास्त्राणाम् अध्ययनाध्यपने संलग्नायाः अस्याः संस्थायाः महत्त्वमुपयोगिताञ्च दृष्ट्वा हिमाचलसर्वकारेण राजकीयसंस्कृतमहाविद्यालयरूपेण अस्य अधिग्रहणं कृतम् छात्रेषु उत्तमगुणाधानेन, इयं संस्था समर्पितराष्ट्राणां नागरिकाणां निर्माणे विविधान् आदर्शान् स्थापयति।

शिक्षा आध्यात्मिकम्,बौद्धिकम्,शारीरिकम्, मानसिकञ्च विकासं करोति। अस्मदीये महाविद्यालये छात्राणां व्यक्तित्वस्य सर्वाङ्गीणविकासाय शैक्षणिक-सांस्कृतिक-सामाजिक-नैतिक-मूल्यवर्धकानां कार्यक्रमाणां शृङ्खला अनवर्तम् आवर्षं परिवर्त्तते। नेशनलकैडेटकोर-राष्ट्रीयसेवायोजनयोः सञ्चालमप्यस्मिन् महाविद्यालये भवति। छात्राः एवं विविधाभिः प्रतियोगिताभिः कार्यक्रमैश्च कौशलापन्नाः लाभान्विताः सन्तः आत्मनिर्भर-भारतस्य सङ्कल्पनां परिपूरयन्ति। तपस्या समं भवन्ति ज्ञानप्राप्त्युपायाः। एतन्निमित्तम श्रद्धानिष्ठाभ्यां सहैव अनुशासन-जिज्ञासा-स्वाध्याय-प्रतिबद्धतादीनां परमावश्यकता भवति। एतै गुणैः युक्तः छात्रगणो भवतु।

छात्रहिते सदा निरतः, अस्य महाविद्यालयस्य सुयोग्यःआचार्यवर्गः कर्मठः अत्यन्तम् अनुभवी च वर्त्तते।

तस्मात् अस्माकीनाः छात्राः विविधासु प्रतियोगिपरिक्षासु उच्चस्थानं प्राप्नुवन्ति। सविश्वासम् आशासे अहं यत् गरिमामयीं परम्पराम् एताम् अग्रे अनुसरिष्यन्ति भवन्तः। सश्रद्धाः निष्ठापूर्वकं भवन्तः शिक्षकाणाम् आशीर्वादात्मकं मार्गदर्शनं प्राप्स्यन्ति।

भवन्तः सर्वेऽपि स्वकीयं स्वर्णिमं लक्ष्यं प्राप्नुवन्तु एतन्निमितं महाविद्यालयः सदैव कार्यरतः भविष्यति। अतः भवन्तः अपि स्वलक्ष्यं प्राप्तुं बद्धकटयः भवन्तु-

"उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।"

डॉ. सन्दीपशर्मा
प्राचार्यः
गोरक्षनाथ-राजकीय-संस्कृत-महाविद्यालय-नाहनम्
सिरमौरः, हि.प्र.।

The Gorakshnath State Sanskrit College, which has gained a reputation in the field of education, has been occupying its noble place since the year 1940 AD. Mahant Shri Mauktika Nath Rajaguru established Gorakshnath Sanskrit College on the premises of the well-known Kalisthan Temple at Nahan in Sirmaur district. Seeing the importance and usefulness of this institute engaged in the study and teaching of scriptures that enhance human life, the Government of Himachal acquired it as a Rajkiya Sanskrit Mahavidyalaya.

Education promotes spiritual, intellectual, physical and mental development. Our college continues to offer a series of academic, cultural, social and moral value-enhancing programs for the holistic development of students' personalities. The National Cadet Corps and National Service Schemes are also conducted at the college. Students thus fulfill the concept of a self-reliant India by benefiting from various competitions and programmes. The means of attaining knowledge are equal to austerity. For this reason, along with faithfulness, discipline, inquiry, commitment to self-study, etc. are essential. Have a student body with these qualities.

Always engaged in the welfare of the students, the well-qualified faculty of this college is hardworking and highly experienced.

As a result, our students achieve high marks in various competitive examinations. I confidently hope that you will continue this dignified tradition. Those who are faithful and faithful will receive blessed guidance from the teachers.

The college will always be working to ensure that you all achieve your golden goal. So you too should keep your waistbands tied to achieve your goals :

"Arise, awake, and receive the gifts."

Dr. Sandeep Sharma
Principal
Gorakshnath Govt. Sanskrit College Nahanam
Sirmaur, H.P.

 Read More

Photo
Gallery


 View Gallery

Our Alumni